Original

ततस्तं प्रत्युवाचाथ मारीचो राक्षसेश्वरम् ।किं ते साह्यं मया कार्यं करिष्याम्यवशोऽपि तत् ॥ १० ॥

Segmented

ततस् तम् प्रत्युवाच अथ मारीचो राक्षसेश्वरम् किम् ते साह्यम् मया कार्यम् करिष्यामि अवशः ऽपि तत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
मारीचो मारीच pos=n,g=m,c=1,n=s
राक्षसेश्वरम् राक्षसेश्वर pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
साह्यम् साह्य pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
अवशः अवश pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
तत् तद् pos=n,g=n,c=2,n=s