Original

मार्कण्डेय उवाच ।मारीचस्त्वथ संभ्रान्तो दृष्ट्वा रावणमागतम् ।पूजयामास सत्कारैः फलमूलादिभिस्तथा ॥ १ ॥

Segmented

मार्कण्डेय उवाच मारीचस् तु अथ संभ्रान्तो दृष्ट्वा रावणम् आगतम् पूजयामास सत्कारैः फल-मूल-आदिभिः तथा

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मारीचस् मारीच pos=n,g=m,c=1,n=s
तु तु pos=i
अथ अथ pos=i
संभ्रान्तो सम्भ्रम् pos=va,g=m,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
सत्कारैः सत्कार pos=n,g=m,c=3,n=p
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
तथा तथा pos=i