Original

लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम् ।दीर्घबाहुं महोरस्कं नीलकुञ्चितमूर्धजम् ॥ ९ ॥

Segmented

लोहित-अक्षम् महा-बाहुम् मत्त-मातङ्ग-गामिनम् दीर्घ-बाहुम् महा-उरस्कम् नील-कुञ्चित-मूर्धजम्

Analysis

Word Lemma Parse
लोहित लोहित pos=a,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
मत्त मद् pos=va,comp=y,f=part
मातङ्ग मातंग pos=n,comp=y
गामिनम् गामिन् pos=a,g=m,c=2,n=s
दीर्घ दीर्घ pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
उरस्कम् उरस्क pos=n,g=m,c=2,n=s
नील नील pos=a,comp=y
कुञ्चित कुञ्चय् pos=va,comp=y,f=part
मूर्धजम् मूर्धज pos=n,g=m,c=2,n=s