Original

ततः स राजा मतिमान्मत्वात्मानं वयोऽधिकम् ।मन्त्रयामास सचिवैर्धर्मज्ञैश्च पुरोहितैः ॥ ७ ॥

Segmented

ततः स राजा मतिमान् मत्वा आत्मानम् वयः-अधिकम् मन्त्रयामास सचिवैः धर्म-ज्ञैः च पुरोहितैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
मत्वा मन् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
वयः वयस् pos=n,comp=y
अधिकम् अधिक pos=a,g=m,c=2,n=s
मन्त्रयामास मन्त्रय् pos=v,p=3,n=s,l=lit
सचिवैः सचिव pos=n,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
pos=i
पुरोहितैः पुरोहित pos=n,g=m,c=3,n=p