Original

ज्येष्ठो रामोऽभवत्तेषां रमयामास हि प्रजाः ।मनोहरतया धीमान्पितुर्हृदयतोषणः ॥ ६ ॥

Segmented

ज्येष्ठो रामो ऽभवत् तेषाम् रमयामास हि प्रजाः मनोहरतया धीमान् पितुः हृदय-तोषणः

Analysis

Word Lemma Parse
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तेषाम् तद् pos=n,g=m,c=6,n=p
रमयामास रमय् pos=v,p=3,n=s,l=lit
हि हि pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p
मनोहरतया मनोहरता pos=n,g=f,c=3,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
हृदय हृदय pos=n,comp=y
तोषणः तोषण pos=a,g=m,c=1,n=s