Original

तमतीत्याथ गोकर्णमभ्यगच्छद्दशाननः ।दयितं स्थानमव्यग्रं शूलपाणेर्महात्मनः ॥ ५४ ॥

Segmented

तम् अतीत्य अथ गोकर्णम् अभ्यगच्छद् दशाननः दयितम् स्थानम् अव्यग्रम् शूलपाणि महात्मनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अतीत्य अती pos=vi
अथ अथ pos=i
गोकर्णम् गोकर्ण pos=n,g=m,c=2,n=s
अभ्यगच्छद् अभिगम् pos=v,p=3,n=s,l=lan
दशाननः दशानन pos=n,g=m,c=1,n=s
दयितम् दयित pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
अव्यग्रम् अव्यग्र pos=a,g=n,c=2,n=s
शूलपाणि शूलपाणि pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s