Original

स निश्चित्य ततः कृत्यं स्वसारमुपसान्त्व्य च ।ऊर्ध्वमाचक्रमे राजा विधाय नगरे विधिम् ॥ ५२ ॥

Segmented

स निश्चित्य ततः कृत्यम् स्वसारम् उपसान्त्व्य च ऊर्ध्वम् आचक्रमे राजा विधाय नगरे विधिम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निश्चित्य निश्चि pos=vi
ततः ततस् pos=i
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
स्वसारम् स्वसृ pos=n,g=,c=2,n=s
उपसान्त्व्य उपसान्त्वय् pos=vi
pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
आचक्रमे आक्रम् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
विधाय विधा pos=vi
नगरे नगर pos=n,g=n,c=7,n=s
विधिम् विधि pos=n,g=m,c=2,n=s