Original

तस्य तत्सर्वमाचख्यौ भगिनी रामविक्रमम् ।खरदूषणसंयुक्तं राक्षसानां पराभवम् ॥ ५१ ॥

Segmented

तस्य तत् सर्वम् आचख्यौ भगिनी राम-विक्रमम् खर-दूषण-संयुक्तम् राक्षसानाम् पराभवम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
भगिनी भगिनी pos=n,g=f,c=1,n=s
राम राम pos=n,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
खर खर pos=n,comp=y
दूषण दूषण pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=m,c=2,n=s,f=part
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
पराभवम् पराभव pos=n,g=m,c=2,n=s