Original

इत्येवं ब्रुवतस्तस्य स्रोतोभ्यस्तेजसोऽर्चिषः ।निश्चेरुर्दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः ॥ ५० ॥

Segmented

इति एवम् ब्रुवतस् तस्य स्रोतोभ्यस् तेजसो ऽर्चिषः निश्चेरुः दह्यतो रात्रौ वृक्षस्य इव स्व-रन्ध्रात्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
ब्रुवतस् ब्रू pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
स्रोतोभ्यस् स्रोतस् pos=n,g=n,c=5,n=p
तेजसो तेजस् pos=n,g=n,c=6,n=s
ऽर्चिषः अर्चिस् pos=n,g=n,c=6,n=s
निश्चेरुः निश्चर् pos=v,p=3,n=p,l=lit
दह्यतो दह् pos=va,g=m,c=6,n=s,f=part
रात्रौ रात्रि pos=n,g=f,c=7,n=s
वृक्षस्य वृक्ष pos=n,g=m,c=6,n=s
इव इव pos=i
स्व स्व pos=a,comp=y
रन्ध्रात् रन्ध्र pos=n,g=n,c=5,n=s