Original

चरितब्रह्मचर्यास्ते कृतदाराश्च पार्थिव ।यदा तदा दशरथः प्रीतिमानभवत्सुखी ॥ ५ ॥

Segmented

चरित-ब्रह्मचर्याः ते कृतदाराः च पार्थिव यदा तदा दशरथः प्रीतिमान् अभवत् सुखी

Analysis

Word Lemma Parse
चरित चर् pos=va,comp=y,f=part
ब्रह्मचर्याः ब्रह्मचर्य pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
कृतदाराः कृतदार pos=a,g=m,c=1,n=p
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
यदा यदा pos=i
तदा तदा pos=i
दशरथः दशरथ pos=n,g=m,c=1,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
सुखी सुखिन् pos=a,g=m,c=1,n=s