Original

आशीविषं घोरतरं पादेन स्पृशतीह कः ।सिंहं केसरिणं कश्च दंष्ट्रासु स्पृश्य तिष्ठति ॥ ४९ ॥

Segmented

आशीविषम् घोरतरम् पादेन स्पृशति इह कः सिंहम् केसरिणम् कः च दंष्ट्रासु स्पृश्य तिष्ठति

Analysis

Word Lemma Parse
आशीविषम् आशीविष pos=n,g=m,c=2,n=s
घोरतरम् घोरतर pos=a,g=m,c=2,n=s
पादेन पाद pos=n,g=m,c=3,n=s
स्पृशति स्पृश् pos=v,p=3,n=s,l=lat
इह इह pos=i
कः pos=n,g=m,c=1,n=s
सिंहम् सिंह pos=n,g=m,c=2,n=s
केसरिणम् केसरिन् pos=n,g=m,c=2,n=s
कः pos=n,g=m,c=1,n=s
pos=i
दंष्ट्रासु दंष्ट्र pos=n,g=f,c=7,n=p
स्पृश्य स्पृश् pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat