Original

कः शूलं तीक्ष्णमासाद्य सर्वगात्रैर्निषेवते ।कः शिरस्यग्निमादाय विश्वस्तः स्वपते सुखम् ॥ ४८ ॥

Segmented

कः शूलम् तीक्ष्णम् आसाद्य सर्व-गात्रैः निषेवते कः शिरसि अग्निम् आदाय विश्वस्तः स्वपते सुखम्

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
शूलम् शूल pos=n,g=n,c=2,n=s
तीक्ष्णम् तीक्ष्ण pos=a,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
सर्व सर्व pos=n,comp=y
गात्रैः गात्र pos=n,g=n,c=3,n=p
निषेवते निषेव् pos=v,p=3,n=s,l=lat
कः pos=n,g=m,c=1,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
विश्वस्तः विश्वस् pos=va,g=m,c=1,n=s,f=part
स्वपते स्वप् pos=v,p=3,n=s,l=lat
सुखम् सुख pos=n,g=n,c=2,n=s