Original

स्वानमात्यान्विसृज्याथ विविक्ते तामुवाच सः ।केनास्येवं कृता भद्रे मामचिन्त्यावमन्य च ॥ ४७ ॥

Segmented

स्वान् अमात्यान् विसृज्य अथ विविक्ते ताम् उवाच सः केन असि एवम् कृता भद्रे माम् अचिन्त्य अवमन्य च

Analysis

Word Lemma Parse
स्वान् स्व pos=a,g=m,c=2,n=p
अमात्यान् अमात्य pos=n,g=m,c=2,n=p
विसृज्य विसृज् pos=vi
अथ अथ pos=i
विविक्ते विविक्त pos=n,g=n,c=7,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
केन pos=n,g=m,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
एवम् एवम् pos=i
कृता कृ pos=va,g=f,c=1,n=s,f=part
भद्रे भद्र pos=a,g=f,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
अचिन्त्य अचिन्त्य pos=i
अवमन्य अवमन् pos=vi
pos=i