Original

तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्छितः ।उत्पपातासनात्क्रुद्धो दन्तैर्दन्तानुपस्पृशन् ॥ ४६ ॥

Segmented

ताम् तथा विकृताम् दृष्ट्वा रावणः क्रोध-मूर्छितः उत्पपात आसनात् क्रुद्धो दन्तैः दन्तान् उपस्पृशन्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तथा तथा pos=i
विकृताम् विकृ pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
रावणः रावण pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
आसनात् आसन pos=n,g=n,c=5,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
दन्तैः दन्त pos=n,g=m,c=3,n=p
दन्तान् दन्त pos=n,g=m,c=2,n=p
उपस्पृशन् उपस्पृश् pos=va,g=m,c=1,n=s,f=part