Original

ततो रावणमभ्येत्य राक्षसी दुःखमूर्छिता ।पपात पादयोर्भ्रातुः संशुष्करुधिरानना ॥ ४५ ॥

Segmented

ततो रावणम् अभ्येत्य राक्षसी दुःख-मूर्छिता पपात पादयोः भ्रातुः संशुष्क-रुधिर-आनना

Analysis

Word Lemma Parse
ततो ततस् pos=i
रावणम् रावण pos=n,g=m,c=2,n=s
अभ्येत्य अभ्ये pos=vi
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
दुःख दुःख pos=n,comp=y
मूर्छिता मूर्छय् pos=va,g=f,c=1,n=s,f=part
पपात पत् pos=v,p=3,n=s,l=lit
पादयोः पाद pos=n,g=m,c=7,n=d
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
संशुष्क संशुष्क pos=a,comp=y
रुधिर रुधिर pos=a,comp=y
आनना आनन pos=n,g=f,c=1,n=s