Original

हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः ।ययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर्निवेशनम् ॥ ४४ ॥

Segmented

हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः ययौ निकृत्तनासोष्ठी लङ्काम् भ्रातुः

Analysis

Word Lemma Parse
हतेषु हन् pos=va,g=n,c=7,n=p,f=part
तेषु तद् pos=n,g=n,c=7,n=p
रक्षःसु रक्षस् pos=n,g=n,c=7,n=p
ततः ततस् pos=i
शूर्पणखा शूर्पणखा pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i
ययौ या pos=v,p=3,n=s,l=lit
निकृत्तनासोष्ठी लङ्का pos=n,g=f,c=2,n=s
लङ्काम् भ्रातृ pos=n,g=m,c=6,n=s
भ्रातुः निवेशन pos=n,g=n,c=2,n=s