Original

दूषणं च खरं चैव निहत्य सुमहाबलौ ।चक्रे क्षेमं पुनर्धीमान्धर्मारण्यं स राघवः ॥ ४३ ॥

Segmented

दूषणम् च खरम् च एव निहत्य सु महा-बलौ चक्रे क्षेमम् पुनः धीमान् धर्मारण्यम् स राघवः

Analysis

Word Lemma Parse
दूषणम् दूषण pos=n,g=m,c=2,n=s
pos=i
खरम् खर pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
निहत्य निहन् pos=vi
सु सु pos=i
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=2,n=d
चक्रे कृ pos=v,p=3,n=s,l=lit
क्षेमम् क्षेम pos=a,g=n,c=2,n=s
पुनः पुनर् pos=i
धीमान् धीमत् pos=a,g=m,c=1,n=s
धर्मारण्यम् धर्मारण्य pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s