Original

रक्षार्थं तापसानां च राघवो धर्मवत्सलः ।चतुर्दश सहस्राणि जघान भुवि रक्षसाम् ॥ ४२ ॥

Segmented

रक्षा-अर्थम् तापसानाम् च राघवो धर्म-वत्सलः चतुर्दश सहस्राणि जघान भुवि रक्षसाम्

Analysis

Word Lemma Parse
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तापसानाम् तापस pos=n,g=m,c=6,n=p
pos=i
राघवो राघव pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
भुवि भू pos=n,g=f,c=7,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p