Original

सत्कृत्य शरभङ्गं स दण्डकारण्यमाश्रितः ।नदीं गोदावरीं रम्यामाश्रित्य न्यवसत्तदा ॥ ४० ॥

Segmented

सत्कृत्य शरभङ्गम् स दण्डक-अरण्यम् आश्रितः नदीम् गोदावरीम् रम्याम् आश्रित्य न्यवसत् तदा

Analysis

Word Lemma Parse
सत्कृत्य सत्कृ pos=vi
शरभङ्गम् शरभङ्ग pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
दण्डक दण्डक pos=n,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
नदीम् नदी pos=n,g=f,c=2,n=s
गोदावरीम् गोदावरी pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
आश्रित्य आश्रि pos=vi
न्यवसत् निवस् pos=v,p=3,n=s,l=lan
तदा तदा pos=i