Original

रामस्तु पुनराशङ्क्य पौरजानपदागमम् ।प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति ॥ ३९ ॥

Segmented

रामः तु पुनः आशङ्क्य पौर-जानपद-आगमम् प्रविवेश महा-अरण्यम् शरभङ्ग-आश्रमम् प्रति

Analysis

Word Lemma Parse
रामः राम pos=n,g=m,c=1,n=s
तु तु pos=i
पुनः पुनर् pos=i
आशङ्क्य आशङ्क् pos=vi
पौर पौर pos=n,comp=y
जानपद जानपद pos=n,comp=y
आगमम् आगम pos=n,g=m,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
शरभङ्ग शरभङ्ग pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i