Original

विसर्जितः स रामेण पितुर्वचनकारिणा ।नन्दिग्रामेऽकरोद्राज्यं पुरस्कृत्यास्य पादुके ॥ ३८ ॥

Segmented

विसर्जितः स रामेण पितुः वचन-कारिणा नन्दिग्रामे ऽकरोद् राज्यम् पुरस्कृत्य अस्य पादुके

Analysis

Word Lemma Parse
विसर्जितः विसर्जय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
रामेण राम pos=n,g=m,c=3,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
वचन वचन pos=n,comp=y
कारिणा कारिन् pos=a,g=m,c=3,n=s
नन्दिग्रामे नन्दिग्राम pos=n,g=m,c=7,n=s
ऽकरोद् कृ pos=v,p=3,n=s,l=lan
राज्यम् राज्य pos=n,g=n,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
अस्य इदम् pos=n,g=m,c=6,n=s
पादुके पादुका pos=n,g=f,c=2,n=d