Original

वसिष्ठवामदेवाभ्यां विप्रैश्चान्यैः सहस्रशः ।पौरजानपदैः सार्धं रामानयनकाङ्क्षया ॥ ३६ ॥

Segmented

वसिष्ठ-वामदेवाभ्याम् विप्रैः च अन्यैः सहस्रशः पौर-जानपदैः सार्धम् राम-आनयन-काङ्क्षया

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,comp=y
वामदेवाभ्याम् वामदेव pos=n,g=m,c=3,n=d
विप्रैः विप्र pos=n,g=m,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
सहस्रशः सहस्रशस् pos=i
पौर पौर pos=n,comp=y
जानपदैः जानपद pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
राम राम pos=n,comp=y
आनयन आनयन pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s