Original

कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितः ।अग्रे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ ॥ ३५ ॥

Segmented

कौसल्याम् च सुमित्राम् च कैकेयीम् च सु दुःखितः अग्रे प्रस्थाप्य यानैः स शत्रु-घ्न-सहितः ययौ

Analysis

Word Lemma Parse
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
pos=i
सुमित्राम् सुमित्रा pos=n,g=f,c=2,n=s
pos=i
कैकेयीम् कैकेयी pos=n,g=f,c=2,n=s
pos=i
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
प्रस्थाप्य प्रस्थापय् pos=vi
यानैः यान pos=n,g=n,c=3,n=p
तद् pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
घ्न घ्न pos=a,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit