Original

स चारित्रं विशोध्याथ सर्वप्रकृतिसंनिधौ ।अन्वयाद्भ्रातरं रामं विनिवर्तनलालसः ॥ ३४ ॥

Segmented

स चारित्रम् विशोध्य अथ सर्व-प्रकृति-संनिधौ अन्वयाद् भ्रातरम् रामम् विनिवर्तन-लालसः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चारित्रम् चारित्र pos=n,g=n,c=2,n=s
विशोध्य विशोधय् pos=vi
अथ अथ pos=i
सर्व सर्व pos=n,comp=y
प्रकृति प्रकृति pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
अन्वयाद् अनुया pos=v,p=3,n=s,l=lun
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
विनिवर्तन विनिवर्तन pos=n,comp=y
लालसः लालस pos=a,g=m,c=1,n=s