Original

रामं तु गतमाज्ञाय राजानं च तथागतम् ।आनाय्य भरतं देवी कैकेयी वाक्यमब्रवीत् ॥ ३० ॥

Segmented

रामम् तु गतम् आज्ञाय राजानम् च तथागतम् आनाय्य भरतम् देवी कैकेयी वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
रामम् राम pos=n,g=m,c=2,n=s
तु तु pos=i
गतम् गम् pos=va,g=m,c=2,n=s,f=part
आज्ञाय आज्ञा pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
pos=i
तथागतम् तथागत pos=a,g=m,c=2,n=s
आनाय्य आनायय् pos=vi
भरतम् भरत pos=n,g=m,c=2,n=s
देवी देवी pos=n,g=f,c=1,n=s
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan