Original

मार्कण्डेय उवाच ।जातपुत्रो दशरथः प्रीतिमानभवन्नृपः ।क्रियारतिर्धर्मपरः सततं वृद्धसेविता ॥ ३ ॥

Segmented

मार्कण्डेय उवाच जात-पुत्रः दशरथः प्रीतिमान् अभवन् नृपः क्रिया-रतिः धर्म-परः सततम् वृद्ध-सेविता

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जात जन् pos=va,comp=y,f=part
पुत्रः पुत्र pos=n,g=m,c=1,n=s
दशरथः दशरथ pos=n,g=m,c=1,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अभवन् भू pos=v,p=3,n=s,l=lan
नृपः नृप pos=n,g=m,c=1,n=s
क्रिया क्रिया pos=n,comp=y
रतिः रति pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
वृद्ध वृद्ध pos=a,comp=y
सेविता सेवितृ pos=a,g=m,c=1,n=s