Original

ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान् ।वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति ॥ २७ ॥

Segmented

ततस् तथा उक्तम् पितरम् रामो विज्ञाय वीर्यवान् वनम् प्रतस्थे धर्म-आत्मा राजा सत्यो भवतु इति

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तथा तथा pos=i
उक्तम् वच् pos=va,g=m,c=2,n=s,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
विज्ञाय विज्ञा pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सत्यो सत्य pos=a,g=m,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
इति इति pos=i