Original

आभिषेचनिकं यत्ते रामार्थमुपकल्पितम् ।भरतस्तदवाप्नोतु वनं गच्छतु राघवः ॥ २५ ॥

Segmented

आभिषेचनिकम् यत् ते राम-अर्थम् उपकल्पितम् भरतस् तद् अवाप्नोतु वनम् गच्छतु राघवः

Analysis

Word Lemma Parse
आभिषेचनिकम् आभिषेचनिक pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
राम राम pos=n,comp=y
अर्थम् अर्थ pos=n,g=n,c=1,n=s
उपकल्पितम् उपकल्पय् pos=va,g=n,c=1,n=s,f=part
भरतस् भरत pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अवाप्नोतु अवाप् pos=v,p=3,n=s,l=lot
वनम् वन pos=n,g=n,c=2,n=s
गच्छतु गम् pos=v,p=3,n=s,l=lot
राघवः राघव pos=n,g=m,c=1,n=s