Original

मार्कण्डेय उवाच ।सा तद्वचनमाज्ञाय परिगृह्य नराधिपम् ।आत्मनो बलमाज्ञाय तत एनमुवाच ह ॥ २४ ॥

Segmented

मार्कण्डेय उवाच सा तद् वचनम् आज्ञाय परिगृह्य नर-अधिपम् आत्मनो बलम् आज्ञाय तत एनम् उवाच ह

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
परिगृह्य परिग्रह् pos=vi
नर नर pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
तत ततस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i