Original

धनं ददानि कस्याद्य ह्रियतां कस्य वा पुनः ।ब्राह्मणस्वादिहान्यत्र यत्किंचिद्वित्तमस्ति मे ॥ २३ ॥

Segmented

धनम् ददानि कस्य अद्य ह्रियताम् कस्य वा पुनः ब्राह्मण-स्वात् इह अन्यत्र यत् किंचिद् वित्तम् अस्ति मे

Analysis

Word Lemma Parse
धनम् धन pos=n,g=n,c=2,n=s
ददानि दा pos=v,p=1,n=s,l=lot
कस्य pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
ह्रियताम् हृ pos=v,p=3,n=s,l=lot
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i
पुनः पुनर् pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
स्वात् स्व pos=n,g=n,c=5,n=s
इह इह pos=i
अन्यत्र अन्यत्र pos=i
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
वित्तम् वित्त pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s