Original

राजोवाच ।वरं ददानि ते हन्त तद्गृहाण यदिच्छसि ।अवध्यो वध्यतां कोऽद्य वध्यः कोऽद्य विमुच्यताम् ॥ २२ ॥

Segmented

राजा उवाच वरम् ददानि ते हन्त तद् गृहाण यद् इच्छसि अवध्यो वध्यताम् को ऽद्य वध्यः को ऽद्य विमुच्यताम्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वरम् वर pos=n,g=m,c=2,n=s
ददानि दा pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
हन्त हन्त pos=i
तद् तद् pos=n,g=n,c=2,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
यद् यद् pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
अवध्यो अवध्य pos=a,g=m,c=1,n=s
वध्यताम् वध् pos=v,p=3,n=s,l=lot
को pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
को pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
विमुच्यताम् विमुच् pos=v,p=3,n=s,l=lot