Original

विविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता ।प्रणयं व्यञ्जयन्तीव मधुरं वाक्यमब्रवीत् ॥ २० ॥

Segmented

विविक्ते पतिम् आसाद्य हसन्ती इव शुचि-स्मिता प्रणयम् व्यञ्जय् इव मधुरम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
विविक्ते विविक्त pos=n,g=n,c=7,n=s
पतिम् पति pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
हसन्ती हस् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
शुचि शुचि pos=a,comp=y
स्मिता स्मित pos=n,g=f,c=1,n=s
प्रणयम् प्रणय pos=n,g=m,c=2,n=s
व्यञ्जय् व्यञ्जय् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
मधुरम् मधुर pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan