Original

सा तद्वचनमाज्ञाय सर्वाभरणभूषिता ।वेदीविलग्नमध्येव बिभ्रती रूपमुत्तमम् ॥ १९ ॥

Segmented

सा तद् वचनम् आज्ञाय सर्व-आभरण-भूषिता वेदि-विलग्-मध्या इव बिभ्रती रूपम् उत्तमम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
सर्व सर्व pos=n,comp=y
आभरण आभरण pos=n,comp=y
भूषिता भूषय् pos=va,g=f,c=1,n=s,f=part
वेदि वेदि pos=n,comp=y
विलग् विलग् pos=va,comp=y,f=part
मध्या मध्य pos=n,g=f,c=1,n=s
इव इव pos=i
बिभ्रती भृ pos=va,g=f,c=1,n=s,f=part
रूपम् रूप pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s