Original

सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते ।कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक् ॥ १८ ॥

Segmented

सुभगा खलु कौसल्या यस्याः पुत्रो ऽभिषेक्ष्यते कुतो हि तव सौभाग्यम् यस्याः पुत्रो न राज्य-भाज्

Analysis

Word Lemma Parse
सुभगा सुभगा pos=n,g=f,c=1,n=s
खलु खलु pos=i
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
यस्याः यद् pos=n,g=f,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽभिषेक्ष्यते अभिषिच् pos=v,p=3,n=s,l=lrt
कुतो कुतस् pos=i
हि हि pos=i
तव त्वद् pos=n,g=,c=6,n=s
सौभाग्यम् सौभाग्य pos=n,g=n,c=1,n=s
यस्याः यद् pos=n,g=f,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
pos=i
राज्य राज्य pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s