Original

अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत् ।आशीविषस्त्वां संक्रुद्धश्चण्डो दशति दुर्भगे ॥ १७ ॥

Segmented

अद्य कैकेयि दौर्भाग्यम् राज्ञा ते ख्यापितम् महत् आशीविषस् त्वाम् संक्रुद्धः चण्डः दशति दुर्भगे

Analysis

Word Lemma Parse
अद्य अद्य pos=i
कैकेयि कैकेयी pos=n,g=f,c=8,n=s
दौर्भाग्यम् दौर्भाग्य pos=n,g=n,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
ख्यापितम् ख्यापय् pos=va,g=n,c=2,n=s,f=part
महत् महत् pos=a,g=n,c=1,n=s
आशीविषस् आशीविष pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
चण्डः चण्ड pos=a,g=m,c=1,n=s
दशति दंश् pos=v,p=3,n=s,l=lat
दुर्भगे दुर्भग pos=a,g=f,c=8,n=s