Original

इति तद्राजवचनं प्रतिश्रुत्याथ मन्थरा ।कैकेयीमभिगम्येदं काले वचनमब्रवीत् ॥ १६ ॥

Segmented

इति तद् राज-वचनम् प्रतिश्रुत्य अथ मन्थरा कैकेयीम् अभिगम्य इदम् काले वचनम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
तद् तद् pos=n,g=n,c=2,n=s
राज राजन् pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
प्रतिश्रुत्य प्रतिश्रु pos=vi
अथ अथ pos=i
मन्थरा मन्थरा pos=n,g=f,c=1,n=s
कैकेयीम् कैकेयी pos=n,g=f,c=2,n=s
अभिगम्य अभिगम् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
काले काल pos=n,g=m,c=7,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan