Original

अद्य पुष्यो निशि ब्रह्मन्पुण्यं योगमुपैष्यति ।संभाराः संभ्रियन्तां मे रामश्चोपनिमन्त्र्यताम् ॥ १५ ॥

Segmented

अद्य पुष्यो निशि ब्रह्मन् पुण्यम् योगम् उपैष्यति सम्भाराः संभ्रियन्ताम् मे रामः च उपनिमन्त्र्यताम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
पुष्यो पुष्य pos=n,g=m,c=1,n=s
निशि निश् pos=n,g=f,c=7,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
योगम् योग pos=n,g=m,c=2,n=s
उपैष्यति उपे pos=v,p=3,n=s,l=lrt
सम्भाराः सम्भार pos=n,g=m,c=1,n=p
संभ्रियन्ताम् सम्भृ pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
रामः राम pos=n,g=m,c=1,n=s
pos=i
उपनिमन्त्र्यताम् उपनिमन्त्रय् pos=v,p=3,n=s,l=lot