Original

चिन्तयंश्च महातेजा गुणान्रामस्य वीर्यवान् ।अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम् ॥ १४ ॥

Segmented

चिन्तयंः च महा-तेजाः गुणान् रामस्य वीर्यवान् अभ्यभाषत भद्रम् ते प्रीयमाणः पुरोहितम्

Analysis

Word Lemma Parse
चिन्तयंः चिन्तय् pos=va,g=m,c=1,n=s,f=part
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
रामस्य राम pos=n,g=m,c=6,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रीयमाणः प्री pos=va,g=m,c=1,n=s,f=part
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s