Original

पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम् ।संदृश्य परमां प्रीतिमगच्छत्कुरुनन्दन ॥ १३ ॥

Segmented

पुत्रम् राजा दशरथः कौसल्या-आनन्द-वर्धनम् संदृश्य परमाम् प्रीतिम् अगच्छत् कुरु-नन्दन

Analysis

Word Lemma Parse
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दशरथः दशरथ pos=n,g=m,c=1,n=s
कौसल्या कौसल्या pos=n,comp=y
आनन्द आनन्द pos=n,comp=y
वर्धनम् वर्धन pos=a,g=m,c=2,n=s
संदृश्य संदृश् pos=vi
परमाम् परम pos=a,g=f,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
अगच्छत् गम् pos=v,p=3,n=s,l=lan
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s