Original

सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम् ।जितेन्द्रियममित्राणामपि दृष्टिमनोहरम् ॥ ११ ॥

Segmented

सर्व-अनुरक्त-प्रकृतिम् सर्व-विद्या-विशारदम् जित-इन्द्रियम् अमित्राणाम् अपि दृष्टि-मनोहरम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
अनुरक्त अनुरञ्ज् pos=va,comp=y,f=part
प्रकृतिम् प्रकृति pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
विद्या विद्या pos=n,comp=y
विशारदम् विशारद pos=a,g=m,c=2,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
अपि अपि pos=i
दृष्टि दृष्टि pos=n,comp=y
मनोहरम् मनोहर pos=a,g=m,c=2,n=s