Original

दीप्यमानं श्रिया वीरं शक्रादनवमं बले ।पारगं सर्वधर्माणां बृहस्पतिसमं मतौ ॥ १० ॥

Segmented

दीप्यमानम् श्रिया वीरम् शक्राद् अनवमम् बले पारगम् सर्व-धर्माणाम् बृहस्पति-समम् मतौ

Analysis

Word Lemma Parse
दीप्यमानम् दीप् pos=va,g=m,c=2,n=s,f=part
श्रिया श्री pos=n,g=f,c=3,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
शक्राद् शक्र pos=n,g=m,c=5,n=s
अनवमम् अनवम pos=a,g=m,c=2,n=s
बले बल pos=n,g=n,c=7,n=s
पारगम् पारग pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
बृहस्पति बृहस्पति pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
मतौ मति pos=n,g=f,c=7,n=s