Original

तेषां समक्षं गन्धर्वीं दुन्दुभीं नाम नामतः ।शशास वरदो देवो देवकार्यार्थसिद्धये ॥ ९ ॥

Segmented

तेषाम् समक्षम् गन्धर्वीम् दुन्दुभीम् नाम नामतः शशास वर-दः देवो देव-कार्य-अर्थ-सिद्धये

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
समक्षम् समक्ष pos=a,g=n,c=2,n=s
गन्धर्वीम् गन्धर्वी pos=n,g=f,c=2,n=s
दुन्दुभीम् दुन्दुभी pos=n,g=f,c=2,n=s
नाम नाम pos=i
नामतः नामन् pos=n,g=n,c=5,n=s
शशास शास् pos=v,p=3,n=s,l=lit
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
कार्य कार्य pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s