Original

विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः ।जनयध्वं सुतान्वीरान्कामरूपबलान्वितान् ॥ ७ ॥

Segmented

विष्णोः सहायान् ऋक्षीषु वानरीषु च सर्वशः जनयध्वम् सुतान् वीरान् काम-रूप-बल-अन्वितान्

Analysis

Word Lemma Parse
विष्णोः विष्णु pos=n,g=m,c=6,n=s
सहायान् सहाय pos=n,g=m,c=2,n=p
ऋक्षीषु ऋक्षी pos=n,g=f,c=7,n=p
वानरीषु वानरी pos=n,g=f,c=7,n=p
pos=i
सर्वशः सर्वशस् pos=i
जनयध्वम् जनय् pos=v,p=2,n=p,l=lot
सुतान् सुत pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
काम काम pos=n,comp=y
रूप रूप pos=n,comp=y
बल बल pos=n,comp=y
अन्वितान् अन्वित pos=a,g=m,c=2,n=p