Original

तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः ।विष्णुः प्रहरतां श्रेष्ठः स कर्मैतत्करिष्यति ॥ ५ ॥

Segmented

तद्-अर्थम् अवतीर्णो ऽसौ मद्-नियोगात् चतुर्भुजः विष्णुः प्रहरताम् श्रेष्ठः स कर्म एतत् करिष्यति

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अवतीर्णो अवतृ pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
नियोगात् नियोग pos=n,g=m,c=5,n=s
चतुर्भुजः चतुर्भुज pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt