Original

ब्रह्मोवाच ।न स देवासुरैः शक्यो युद्धे जेतुं विभावसो ।विहितं तत्र यत्कार्यमभितस्तस्य निग्रहे ॥ ४ ॥

Segmented

ब्रह्मा उवाच न स देव-असुरैः शक्यो युद्धे जेतुम् विभावसो विहितम् तत्र यत् कार्यम् अभितस् तस्य निग्रहे

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
तद् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p
शक्यो शक्य pos=a,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
जेतुम् जि pos=vi
विभावसो विभावसु pos=n,g=m,c=8,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
अभितस् अभितस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
निग्रहे निग्रह pos=n,g=m,c=7,n=s