Original

स बाधते प्रजाः सर्वा विप्रकारैर्महाबलः ।ततो नस्त्रातु भगवन्नान्यस्त्राता हि विद्यते ॥ ३ ॥

Segmented

स बाधते प्रजाः सर्वा विप्रकारैः महा-बलः ततो नस् त्रातु भगवन् न अन्यः त्राता हि विद्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बाधते बाध् pos=v,p=3,n=s,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
विप्रकारैः विप्रकार pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
ततो ततस् pos=i
नस् मद् pos=n,g=,c=2,n=p
त्रातु त्रा pos=v,p=3,n=s,l=lot
भगवन् भगवत् pos=a,g=m,c=8,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
त्राता त्रातृ pos=n,g=m,c=1,n=s
हि हि pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat