Original

अग्निरुवाच ।यः स विश्रवसः पुत्रो दशग्रीवो महाबलः ।अवध्यो वरदानेन कृतो भगवता पुरा ॥ २ ॥

Segmented

अग्निः उवाच यः स विश्रवसः पुत्रो दशग्रीवो महा-बलः अवध्यो वर-दानेन कृतो भगवता पुरा

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विश्रवसः विश्रवस् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
अवध्यो अवध्य pos=a,g=m,c=1,n=s
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
भगवता भगवत् pos=a,g=m,c=3,n=s
पुरा पुरा pos=i