Original

कामवीर्यधराश्चैव सर्वे युद्धविशारदाः ।नागायुतसमप्राणा वायुवेगसमा जवे ।यत्रेच्छकनिवासाश्च केचिदत्र वनौकसः ॥ १३ ॥

Segmented

काम-वीर्य-धराः च एव सर्वे युद्ध-विशारदाः नाग-अयुत-सम-प्राणाः वायु-वेग-समाः जवे यत्रेच्छक-निवासाः च केचिद् अत्र वनौकसः

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p
नाग नाग pos=n,comp=y
अयुत अयुत pos=n,comp=y
सम सम pos=n,comp=y
प्राणाः प्राण pos=n,g=m,c=1,n=p
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
जवे जव pos=n,g=m,c=7,n=s
यत्रेच्छक यत्रेच्छक pos=a,comp=y
निवासाः निवास pos=n,g=m,c=1,n=p
pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अत्र अत्र pos=i
वनौकसः वनौकस् pos=n,g=m,c=1,n=p