Original

भेत्तारो गिरिशृङ्गाणां शालतालशिलायुधाः ।वज्रसंहननाः सर्वे सर्वे चौघबलास्तथा ॥ १२ ॥

Segmented

भेत्तारो गिरि-शृङ्गानाम् शाल-ताल-शिला-आयुधाः वज्र-संहननाः सर्वे सर्वे च ओघ-बलाः तथा

Analysis

Word Lemma Parse
भेत्तारो भेत्तृ pos=a,g=m,c=1,n=p
गिरि गिरि pos=n,comp=y
शृङ्गानाम् शृङ्ग pos=n,g=n,c=6,n=p
शाल शाल pos=n,comp=y
ताल ताल pos=n,comp=y
शिला शिला pos=n,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p
वज्र वज्र pos=n,comp=y
संहननाः संहनन pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
ओघ ओघ pos=n,comp=y
बलाः बल pos=n,g=m,c=1,n=p
तथा तथा pos=i