Original

शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः ।वानरर्क्षवरस्त्रीषु जनयामासुरात्मजान् ।तेऽन्ववर्तन्पितॄन्सर्वे यशसा च बलेन च ॥ ११ ॥

Segmented

शक्र-प्रभृतयः च एव सर्वे ते सुर-सत्तमाः वानर-ऋक्ष-वर-स्त्रीषु जनयामासुः आत्मजान् ते ऽन्ववर्तन् पितॄन् सर्वे यशसा च बलेन च

Analysis

Word Lemma Parse
शक्र शक्र pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सुर सुर pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
वानर वानर pos=n,comp=y
ऋक्ष ऋक्ष pos=n,comp=y
वर वर pos=a,comp=y
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
जनयामासुः जनय् pos=v,p=3,n=p,l=lit
आत्मजान् आत्मज pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽन्ववर्तन् अनुवृत् pos=v,p=3,n=p,l=lan
पितॄन् पितृ pos=n,g=m,c=2,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
यशसा यशस् pos=n,g=n,c=3,n=s
pos=i
बलेन बल pos=n,g=n,c=3,n=s
pos=i